Showing posts with the label संस्कृतभाषायां शाकानां नामानि |Show all

संस्कृतभाषायां शाकानां नामानि |

संस्कृतभाषायां शाकानां नामानि | अदरक - आर्द्रकम् आलू – आलुः आलू बुखारा - आलुकम् करेला - कारबेल्लम् कांकर - कर्कटी करौंदा - आमलकी ककडी - कर्कटी कोहडा (कद्दू) - कूष्मांड:, तुम्‍बी कटहल - पनसम् कुंदरू – कुंदरुः खीरा/ककडी - कर्कटी, चर्भटि: गवाक्षी - तिल्लिका गांजर - गृञ्जन…

Read more